Sunday, January 2, 2011

tadejati tannaijati (īśa 5)

The dual-natured contradictory statement from the previous mantra continues in the present mantra.

tadejati tannaijati taddūre tadvadantike |
tadantarasya sarvasya tadu sarvasyāsya bāhyataḥ || (īśa 5)

The method through which the contradiction is resolved is worth noting. Here are some excerpts from the bhāṣya –

ātmatattvam ejati, tadeva svato na calati, svato’calam eva sat calati |
tad dūre, aviduṣām aprāpyatvāt dūre iva, tadvad antike viduṣām |
tadu sarvasya asya bāhyato vyāpakatvād, atisūkṣmatvād antaḥ | (bhāśya)

The prasāda commentary uses interesting terminology to describe the viduṣa and aviduṣa. The viduṣa is an ātma-citta, while the aviduṣa is a jagat-citta.

Of course, bhāśyakāra’s basic point is clear – The unmoving ātmā, known by those possessing vidyā pervades in the inside of the moving world which is seen as the ātmā by the ignorant, and forms the outside in the sense of nāma-rūpa.

No comments:

Post a Comment